Caturtho'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्थोऽधिकारः

caturtho'dhikāraḥ

cittotpādalakṣaṇe ślokaḥ|
mahotsāhā mahārambhā mahārthātha mahodayā|
cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ||1||

mahotsāhā saṃnāhavīryeṇa gambhīraduṣkaradīrghakālapratipakṣotsa[ttyu]tsahanāt| mahārambhā yathāsaṃnāhaprayogavīryeṇa| mahārthā ātmaparahitādhikārāt| mahodayā mahābodhisamudāgamatvāt| so'yaṃ trividho guṇaḥ paridīpitaḥ, puruṣakāraguṇo dvābhyāṃ padābhyāmarthakriyāguṇaḥ phalaparigrahaguṇaśca dvābhyām| dvayārthā mahābodhisattvārthakriyālambanatvāt| iti triguṇā dvayālambanā ca catenā cittotpāda ityucyate|

cittotpādaprabhede ślokaḥ|
cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ|
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ||2||

caturvidho bodhisattvānāṃ cittotpādaḥ| ādhimokṣiko'dhimukticaryābhūmau| śuddhādhyāśayikaḥ saptasu bhūmiṣu| vaipākiko'ṣṭamyādiṣu| anāvaraṇiko buddhabhūmau|

cittotpādaviniścaye cattvāraḥ ślokāḥ|
karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ|
dharmādhimokṣastajjñānaparyeṣṭyālambanastathā||3||

uttaracchandayāno'sau pratiṣṭhāśīlasaṃvṛtiḥ|
utthāpanā vipakṣasya paripantho 'dhivāsanā||4||

śubhavṛddhyanusaṃso'sau puṇyajñānamayaḥ sa hi|
sadāpāramitāyoganiryāṇaśca sa kathyate||5||

bhūmiparyavasāno'sau pratisvaṃ tatprayogataḥ|
vijñeyo bodhisattvānāṃ cittotpādaviniścayaḥ||6||

tathāyaṃ viniścayaḥ| kiṃmūla eṣa catuvirdho bodhisattvānāṃ cittotpādaḥ kimāśayaḥ kimadhimokṣaḥ kimālambanaḥ kiṃyānaḥ kiṃpratiṣṭhaḥ kimādīnavaḥ kimanuśaṃsaḥ kiṃniryāṇaḥ kiṃparyavasāna iti| āha| karuṇāmūlaḥ| sadāsattvahitāśayaḥ| mahāyānadharmādhimokṣaḥ| tajjñānaparyeṣṭyākāreṇa tajjñānālambanāt [naḥ]| uttarottaracchandayānaḥ| bodhisattvaśīlasaṃvarapratiṣṭhaḥ| paripantha ādīnavaḥ| kaḥ punastatparipantho vipakṣasyānyayānacittasyotthāpanā 'dhivāsanā vā| puṇyajñānamayakuśaladharmavṛddhyanuśaṃsaḥ| sadāpāramitābhyāsaniryāṇaḥ| bhūmiparyavasānaśca pratisvaṃ bhūmiprayogāt| yasyāṃ bhūmau yaḥ prayuktastasya tadbhūmiparyavasānaḥ|

samādānasāṃketikacittotpāde ślokaḥ|
mitrabalād hetubalānmūlabalācchrū tabalācchubhābhyāsāt|
adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt||7||

yo hi parākhyānāccittotpādaḥ paravijñāpanātsa ucyate samādānasāṃketikaḥ| sa punarmitrabalādvā bhavati kalyāṇamitrānurodhāt| hetubalādvā gotrasāmarthyāt| kuśalamūladvātīta[tadgotra]puṣṭitaḥ| śrutabalādvā tatra tatra dharmaparyāye bhāṣyamāṇe bahūnāṃ bodhicittotpādāt| śubhābhyāsādvā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ| sa punarmitrabalādadṛḍhodayo veditavyaḥ| hetvādibalād dṛḍhodayaḥ|

pāramārthikacittotpāde sapta ślokāḥ|
sūpāsitasaṃbuddhe susaṃbhūtajñānapuṇyasaṃbhāre|
dharmeṣu nirvikalpajñānaprasavātparamatāsya||8||

dharmeṣu ca sattveṣu ca tatkṛtyeṣūttame ca buddhatve|
samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya||9||

janmaudāryaṃ tasminnutsāhaḥ śuddhirāśayasyāpi|
kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam||10||

dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ|
dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī||11||

audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt|
utsāho boddhavyo duṣkaradīrghādhikākhedāt||12||

āsannabodhibodhāttadupāyajñānalābhataścāpi|
āśayaśuddhirjñeyā kauśalyaṃ tvanyabhūmigatam||13||

niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||14||

prathamena ślokenopadeśapratipattyadhigamaviśeṣaiḥ pāramārthikatvaṃ cittotpādasya darśayati| sa ca pāramārthikaścittotpādaḥ pramuditāyāṃ bhūmāviti [pramuditābhūmiḥ]| prāmodyaviśiṣṭatāyāstatra kāraṇaṃ darśayati| tatra dharmeṣu samacittatā dharmanairātmyapratibodhāt| sattveṣu samacittatā ātmaparasamatopagamāt| sattvakṛtyeṣu samacittatā ātmana iva teṣāṃ duḥkhakṣayākāṅkṣaṇāt| buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt| tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ| janma audāryamutsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṃ niryāṇaṃ ca| tatra janma bījamātṛgarbhadhātrīviśeṣādveditavyam| audāryaṃ daśamahāpraṇidhānābhinirhārāt| utsāho dīrghakālikaduṣkarākhedāt| āśayaśuddhirāsannabodhijñānāttadupāyajñānalābhācca| pariśiṣṭakauśalyamanyāsu bhūmiṣu kauśalyam| niryāṇaṃ yathāvyavasthānabhūmimanasikāreṇa| kathaṃ manasikāreṇa, tasya bhūmivyavasthānasya kalpanājñānātkalpanāmātrametaditi| tasyaiva ca kalpanājñānasyāvikalpanāt|

aupamyamāhātmye ṣaṭ ślokāḥ|
pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaścānyaḥ|
śuklanavacandrasadṛśo bahniprakhyo'parocchrāyaḥ [jñeyaḥ]||15||

bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ|
sāgarasadṛśo jñeyo vajraprakhyo'calendranibhaḥ||16||

bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho'paro jñeyaḥ|
cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ||17||

gandharvamadhuraghoṣavadanyo rājopamo'paro jñeyaḥ|
koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ||18||

yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ|
ānandaśabdasadṛśo mahānadīśrota[strotaḥ]sadṛśaśca||19||

meghasadṛśaśca kathitaścittotpādo jinātmajānāṃ hi|
tasmāttathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam||20||

prathamacittotpādo bodhisattvānāṃ pṛthivīsamaḥ sarvabuddhadharmatatsaṃbhāraprasavarasya pratiṣṭhābhūtatvāt| āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt| prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt| adhyāśayasahagato bahnisadṛśa indhanākaraviśeṣeṇevāgnistasyottarottaraviśeṣādhigamanāt| viśeṣādhigamāśayo hyadhyāśayaḥ| dānapāramitāsahagato mahānidhanopama āmiṣasaṃbhogenāprameyasattvasaṃtarpaṇādakṣayatvācca| śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt| kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt| vīryapāramitāsahagato vajropamo dṛḍhatvādabhedyatayā| dhyānapāramitāsahagataḥ parvatarājopamo niṣkampatvādavikṣepataḥ| prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt| apramāṇasahagato mahāsuhṛtsaṃnibhaḥ sarvāvasthaṃ satvānupekṣakatvāt| abhijñāsahagataścintāmaṇisadṛśo yathādhimokṣaṃ tatphalasamṛddheḥ| saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt| pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt| pratiśaraṇasahagato mahārājopamo'vipraṇāśahetutvāt| puṇyajñānasaṃbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṃbhārakoṣasthānatvāt| bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyatatvāt| śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt| dhāraṇā-pratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ| dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśrāvaṇāt| ekāyanamārgasahagato nadīśro[sro]taḥ samaḥ svarasavāhitvāt| anutpattikadharmakṣāntilābhe ekāyanatvaṃ tadbhūmigatānāṃ bodhisattvānāmabhinnakāryakriyātvāt| upāyakauśalyasahagato meghopamaḥ sarvasattvārthakriyātadadhīnatvāttuṣitabhavanavāsādisaṃdarśanataḥ| yathā meghātsarvabhājanalokasaṃpattyaḥ| eṣa ca dvāviṃśatyupamaścittotpāda āryākṣayamatisūtre'kṣagatānusāreṇānugantavyaḥ|

cittānutpādaparibhāṣāyāṃ ślokaḥ|
parārthacittāttadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt|
mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tatsukham||21||

tena cittotpādena varjitāḥ sattvāścaturvidhaṃ sukhaṃ na labhante yadbodhisattvānāṃ parārthacintanātsukham| yacca parārthopāyalābhāt| yacca mahābhisaṃdhyarthasaṃdarśanāt gambhīramahāyānasvato[sūtrā]bhiprāyikārthavibodhataḥ| yacca paramatattvasya dharmanairātmyasya saṃdarśanātsukham|

cittotpādapraśaṃsāyāṃ durgatiparikhedanirbhayatāmupādāya ślokaḥ|

sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt|
sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana[yan] dvayam||22||

tasya cittavarasya sahodayābdodhisattvasya susaṃvṛtaṃ cittaṃ bhavatyanantasattvādhiṣṭhānād duṣkṛtādato'sya durgatito bhayaṃ na bhavati| sa ca dvayaṃ vardhayan śubhaṃ ca karma-kṛpāṃ ca nityaṃ ca śubhī bhavati kṛpāluśca tena sadā modate| sukhenāpi śubhitvāt| duḥkhenāpi parārthakriyānimittena kṛpālutvāt| ato'sya bahukarttavyatāparikhedādapi bhayaṃ na bhavati|

akaraṇasaṃvaralābhe ślokaḥ|
yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam|
paropaghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravartsyati||23||

asya piṇḍārtho yasya para eva priyataro nātmā parārthaṃ svaśarīrajīvite nirapekṣatvāt| sa kathamātmārthaṃ paropaghātena duṣkṛte karmaṇi pravartsyatīti|

cittāvyāvṛttau ślokau|
māyopamānvīkṣya sa sarvadharmānudyānayātrāmiva copapattīḥ|
kleśācca duḥkhācca bibheti nāsau saṃpattikāle'tha vipattikāle||24||

svakā guṇāḥ sattvahitācca modaḥ saṃcintyajanmarddhivikurvitaṃ ca|
vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām||25||

māyopamasarvadharmekṣaṇātsa bodhisattvaḥ saṃpattikāle kleśebhyo na vibheti| udyānayātropamopapattīkṣaṇāt vipattikāle duḥkhānna bibheti| tasya kuto bhayābdodhicittaṃ vyāvartiṣyate| api ca svaguṇā maṇḍanaṃ bodhisattvānām| parahitātprītirbhojanam| saṃcintyopapattirudyānabhūmiḥ| ṛddhivikurvitaṃ krīḍāratirbodhisattvānāmevāsti| nābodhisattvānām| teṣāṃ kathaṃ cittaṃ vyāvartiṣyate|

duḥkhatrāsapratiṣedhe ślokaḥ|
parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato'sya ramyatām|
kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave||26||

api ca yasya parārthamudyogavataḥ karuṇātmakatvādavīcirapi ramyaḥ sa kathaṃ parārthanimittairduḥkhotpādairbhave punastrāsamāpatsyate| yato'sya duḥkhāttrāsaḥ syāccittasya vyāvṛttirbhavati|

sattvopekṣāpratiṣedhe ślokaḥ|
mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ|
parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā||27||

yasya mahākaruṇācāryeṇa nityoṣitaḥ ātmā paraduḥkhaiśca duḥkhitaṃ cetastasyotpanne parārthaṃ karaṇīye yadi paraiḥ kalyāṇamitraiḥ samādāpanā kartavyā bhavati atilajjanā|

kauśīdyaparibhāṣāyāṃ ślokaḥ|
śirasi vinihitoccasattvabhāraḥ śithilagatirnahi śobhate'grasattvaḥ|
svaparavividhabandhanātibaddhaḥ śataguṇamutsahamarhati prakarttum||28||

śirasi mahāntaṃ sattvabhāraṃ vinidhāya bodhisattvaḥ śithilaṃ parākramamāṇo na śobhate| śataguṇaṃ hi sa vīryaṃ kartumarhati śrāvakavīryāt tathā hi svaparabandhanairvividhairatyarthaṃ baddhaḥ kleśakarmajanmasvabhāvaiḥ|

|| mahāyānasūtrālaṃkāre cittotpādādhikāraścaturthaḥ||